5 Tips about bhairav kavach You Can Use Today

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

Your browser isn’t supported any longer. Update it to find the very best YouTube expertise and our newest functions. Find out more

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

महाकालोऽवतु च्छत्रं सैन्यं website वै कालभैरवः

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page